Complete 01 – 42
Audio
प्रस्तुतीकरण
Audio
श्रीभगवानुवाच भूय एव महाबाहो शृणु मे परमं
यत्तेहं प्रीयमाणाय वक्ष्यामि हितकाम्यया [1]
न मे विदुः सुरगणाः प्रभवं न महर्षयः
अहमादिर्हि देवानां महर्षीणां च सर्वशः [2]
यो मामजमनादिं च वेत्ति लोकमहेश्वरम्
असंमूढः स मर्त्येषु सर्वपापैः प्रमुच्यते [3]
बुद्धिर्ज्ञानमसंमोहः क्षमा सत्यं दमः शमः
सुखं दुःखं भवोभावो भयं चाभयमेव च
अहिंसा समता तुष्टिस्तपो दानं यशोयशः
भवन्ति भावा भूतानां मत्त एव पृथग्विधाः [4-5]
महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा
मद्भावा मानसा जाता येषां लोक इमाः प्रजाः [6]
एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः
सोविकम्पेन योगेन युज्यते नात्र संशयः [7]
अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते
इति मत्वा भजन्ते मां बुधा भावसमन्विताः [8]
मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम्
कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च [9]
तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम्
ददामि बुद्धियोगं तं येन मामुपयान्ति ते [10]
तेषामेवानुकम्पार्थमहमज्ञानजं तमः
नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता [11]
अर्जुन उवाच
परं ब्रह्म परं धाम पवित्रं परमं भवान्
पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम्
आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा्
असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे [12-13]
सर्वमेतदृतं मन्ये यन्मां वदसि केशव
न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवाः [14]
स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम
भूतभावन भूतेश देवदेव जगत्पते [15]
वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः
याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठस [16]
कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन्
केषु केषु च भावेषु चिन्त्योसि भगवन्म [17]
केषु केषु च भावेषु चिन्त्योसि भगवन्मया
भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेमृतम् [18]
श्रीभगवानुवाच
हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः
प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे [19]
अहमात्मा गुडाकेश सर्वभूताशयस्थितः
अहमादिश्च मध्यं च भूतानामन्त एव च [20]
आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान्
मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी [21]
वेदानां सामवेदोஉस्मि देवानामस्मि वासवः
इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना [22]
रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसाम्
वसूनां पावकश्चास्मि मेरुः शिखरिणामहम् [23]
पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम्
सेनानीनामहं स्कन्दः सरसामस्मि सागरः [24]
महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम्
यज्ञानां जपयज्ञोஉस्मि स्थावराणां हिमालयः [25]
अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः
गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः [26]
उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम्
ऐरावतं गजेन्द्राणां नराणां च नराधिपम् [27]
आयुधानामहं वज्रं धेनूनामस्मि कामधुक्
प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः [28]
अनन्तश्चास्मि नागानां वरुणो यादसामहम्
पितूणामर्यमा चास्मि यमः संयमतामहम् [29]
प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम्
मृगाणां च मृगेन्द्रोஉहं वैनतेयश्च पक्षिणाम् [30]
पवनः पवतामस्मि रामः शस्त्रभृतामहम्
झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी [31]
सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन
अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् [32]
अक्षराणामकारोस्मि द्वन्द्वः सामासिकस्य च
अहमेवाक्षयः कालो धाताहं विश्वतोमुखः [33]
मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम्
कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा [34]
बृहत्साम तथा साम्नां गायत्री छन्दसामहम्
मासानां मार्गशीर्षोहमृतूनां कुसुमाकरः [35]
द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम्
जयोஉस्मि व्यवसायोஉस्मि सत्त्वं सत्त्ववतामहम् [36]
वृष्णीनां वासुदेवोஉस्मि पाण्डवानां धनञ्जयः
मुनीनामप्यहं व्यासः कवीनामुशना कविः [37]
दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम्
मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् [38]
यच्चापि सर्वभूतानां बीजं तदहमर्जुन
न तदस्ति विना यत्स्यान्मया भूतं चराचरम् [39]
नान्तोस्ति मम दिव्यानां विभूतीनां परन्तप
एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया [40]
यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा
तत्तदेवावगच्छ त्वं मम तेजोंஉशसम्भवम् [41]
अथवा बहुनैतेन किं ज्ञातेन तवार्जुन
विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् [42]
Adhyaay 01 | Adhyaay 02 | Adhyaay 03 |
Adhyaay 04 | Adhyaay 05 | Adhyaay 06 |
Adhyaay 07 | Adhyaay 08 | Adhyaay 09 |
Adhyaay 10 | Adhyaay 11 | Adhyaay 12 |
Adhiyaay 13 | Adhyaay 14 | Adhyaay 15 |
Adhyaay 16 | Adhyaay 17 | Adhyaay 18 |
Follow Us!