Complete 01 – 47
Audio
प्रस्तुतीकरण
Audio
श्रीभगवानुवाच
अनाश्रित: कर्मफलं कार्यं कर्म करोति य:
स संन्यासी च योगी च न निरग्निर्न चाक्रिय: |1|
यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव
न ह्यसंन्यस्तसङ्कल्पो योगी भवति कश्चन |2|
आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते
योगारूढस्य तस्यैव शम: कारणमुच्यते |3|
यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते
सर्वसङ्कल्पसंन्यासी योगारूढस्तदोच्यते |4|
उद्धरेदात्मनात्मानं नात्मानमवसादयेत्
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मन: |5|
बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जित:
अनात्मनस्तु शत्रुत्वे वर्ते तात्मैव शत्रुवत् |6|
जितात्मन: प्रशान्तस्य परमात्मा समाहित:
शीतोष्णसुखदु:खेषु तथा मानापमानयो: |7|
ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रिय:
युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चन: |8|
सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु
साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते |9|
योगी युञ्जीत सततमात्मानं रहसि स्थित:
एकाकी यतचित्तात्मा निराशीरपरिग्रह: |10|
शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मन:
नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् |11|
तत्रैकाग्रं मन: कृत्वा यतचित्तेन्द्रियक्रिय:
उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये |12|
समं कायशिरोग्रीवं धारयन्नचलं स्थिर:
सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् |13|
प्रशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थित:
मन: संयम्य मच्चित्तो युक्त आसीत मत्पर: |14|
युञ्जन्नेवं सदात्मानं योगी नियतमानस:
शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति |15|
नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नत:
न चाति स्वप्नशीलस्य जाग्रतो नैव चार्जुन |16
युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु
युक्तस्वप्नावबोधस्य योगो भवति दु:खहा |17|
यदा विनियतं चित्तमात्मन्येवावतिष्ठते
नि:स्पृह: सर्वकामेभ्यो युक्त इत्युच्यते तदा |18|
यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता
योगिनो यतचित्तस्य युञ्जतो योगमात्मन: |19|
यत्रोपरमते चित्तं निरुद्धं योगसेवया
यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति |20|
सुखमात्यन्तिकं यत्तद्बुद्धिग्राह्यमतीन्द्रियम्
वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वत: |21|
यं लब्ध्वा चापरं लाभं मन्यते नाधिकं तत:
यस्मिन्स्थितो न दु:खेन गुरुणापि विचाल्यते |22|
तं विद्याद् दु:खसंयोगवियोगं योगसञ्ज्ञितम्
स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा |23|
सङ्कल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषत:
मनसैवेन्द्रियग्रामं विनियम्य समन्तत: |24|
शनै: शनैरुपरमेद्बुद्ध्या धृतिगृहीतया
आत्मसंस्थं मन: कृत्वा न किञ्चिदपि चिन्तयेत् |25|
यतो यतो निश्चरति मनश्चञ्चलमस्थिरम्
ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् |26|
प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम्
उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् |27|
युञ्जन्नेवं सदात्मानं योगी विगतकल्मष:
सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते |28|
सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि
ईक्षते योगयुक्तात्मा सर्वत्र समदर्शन: |29|
यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति |30|
सर्वभूतस्थितं यो मां भजत्येकत्वमास्थित:
सर्वथा वर्तमानोऽपि स योगी मयि वर्तते |31|
आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन
सुखं वा यदि वा दु:खं स योगी परमो मत: |32|
अर्जुन उवाच
योऽयं योगस्त्वया प्रोक्त: साम्येन मधुसूदन
एतस्याहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिराम् |33|
चञ्चलं हि मन: कृष्ण प्रमाथि बलवद्दृढम्
तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् |34|
श्रीभगवानुवाच
असंशयं महाबाहो मनो दुर्निग्रहं चलम्
अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते |35|
असंयतात्मना योगो दुष्प्राप इति मे मति:
वश्यात्मना तु यतता शक्योऽवाप्तुमुपायत: |36|
अर्जुन उवाच
अयति: श्रद्धयोपेतो योगाच्चलितमानस:
अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति |37|
कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति
अप्रतिष्ठो महाबाहो विमूढो ब्रह्मण: पथि |38|
एतन्मे संशयं कृष्ण छेत्तुमर्हस्यशेषत:
त्वदन्य: संशयस्यास्य छेत्ता न ह्युपपद्यते |39|
श्रीभगवानुवाच
पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते
न हि कल्याणकृत्कश्चिद्दुर्गतिं तात गच्छति |40|
प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वती: समा:
शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते |41|
अथवा योगिनामेव कुले भवति धीमताम्
एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् |42|
तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम्
यतते च ततो भूय: संसिद्धौ कुरुनन्दन |43|
पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि स:
जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते |44|
प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिष:
अनेकजन्मसंसिद्धस्ततो याति परां गतिम् |45|
तपस्विभ्योऽधिकोयोगी
ज्ञानिभ्योऽपिमतोऽधिक:
कर्मिभ्यश्चाधिकोयोगी
तस्माद्योगीभवार्जुन |46|
योगिनामपि सर्वेषां मद्गतेनान्तरात्मना
श्रद्धावान्भजते यो मां स मे युक्ततमो मत: |47|
Adhyaay 01 | Adhyaay 02 | Adhyaay 03 |
Adhyaay 04 | Adhyaay 05 | Adhyaay 06 |
Adhyaay 07 | Adhyaay 08 | Adhyaay 09 |
Adhyaay 10 | Adhyaay 11 | Adhyaay 12 |
Adhiyaay 13 | Adhyaay 14 | Adhyaay 15 |
Adhyaay 16 | Adhyaay 17 | Adhyaay 18 |
Follow Us!