Complete 01 – 42
Audio
प्रस्तुतीकरण
Audio
श्रीभगवानुवाच
इमं विवस्वते योगं प्रोक्तवानहमव्ययम्
विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् |1|
एवं परम्पराप्राप्तमिमं राजर्षयो विदु:
स कालेनेह महता योगो नष्ट: परन्तप |2|
स एवायं मया तेऽद्य योग: प्रोक्त: पुरातन:
भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् |3|
अर्जुन उवाच
अपरं भवतो जन्म परं जन्म विवस्वत:
कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति |4|
श्रीभगवानुवाच
बहूनि मे व्यतीतानि जन्मानि तव चार्जुन
तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप |5|
अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन्
प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया |6|
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् |7|
परित्राणाय साधूनां विनाशाय च दुष्कृताम्
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे |8|
जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वत:
त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन |9|
वीतरागभयक्रोधा मन्मया मामुपाश्रिता:
बहवो ज्ञानतपसा पूता मद्भावमागता: |10|
ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम्
मम वर्त्मानुवर्तन्ते मनुष्या: पार्थ सर्वश: |11|
काङ् क्षन्त: कर्मणां सिद्धिं यजन्त इह देवता:
क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा |12|
चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागश:
तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् |13|
न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा
इति मां योऽभिजानाति कर्मभिर्न स बध्यते |14|
एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभि:
कुरु कर्मैव तस्मात्त्वं पूर्वै: पूर्वतरं कृतम् |15|
किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिता:
तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् |16|
कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मण:
अकर्मणश्च बोद्धव्यं गहना कर्मणो गति: |17|
कर्मण्यकर्म य: पश्येदकर्मणि च कर्म य:
स बुद्धिमान्मनुष्येषु स युक्त: कृत्स्नकर्मकृत् |18|
यस्य सर्वे समारम्भा: कामसङ्कल्पवर्जिता:
ज्ञानाग्निदग्धकर्माणं तमाहु: पण्डितं बुधा: |19|
त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रय:
कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित्करोति स: |20|
निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रह:
शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् |21|
यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सर:
सम: सिद्धावसिद्धौ च कृत्वापि न निबध्यते |22|
गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतस:
यज्ञायाचरत: कर्म समग्रं प्रविलीयते |23|
ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम्
ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिन |24|
दैवमेवापरे यज्ञं योगिन: पर्युपासते
ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति |25|
श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति
शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति |26|
सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे
आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते |27|
द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे
स्वाध्यायज्ञानयज्ञाश्च यतय: संशितव्रता: |28|
अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे
प्राणापानगती रुद्ध्वा प्राणायामपरायणा: |29|
अपरे नियताहारा: प्राणान्प्राणेषु जुह्वति
सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषा: |30|
यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम्
नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्य: कुरुसत्तम |31|
एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे
कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे |32|
श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञ: परन्तप
सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते |33|
तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया
उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिन: |34|
यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव
येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि |35|
अपि चेदसि पापेभ्य: सर्वेभ्य: पापकृत्तम:
सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि |36|
यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन
ज्ञानाग्नि: सर्वकर्माणि भस्मसात्कुरुते तथा |37|
न हि ज्ञानेन सदृशं पवित्रमिह विद्यते
तत्स्वयं योगसंसिद्ध: कालेनात्मनि विन्दति |38|
श्रद्धावान् लभते ज्ञानं तत्पर: संयतेन्द्रिय:
ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति |39|
अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति
नायं लोकोऽस्ति न परो न सुखं संशयात्मन: |40|
योगसंन्यस्तकर्माणं ज्ञानसञ्छिन्नसंशयम्
आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय |41|
तस्मादज्ञानसम्भूतं हृत्स्थं ज्ञानासिनात्मन:
छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत |42|
Adhyaay 01 | Adhyaay 02 | Adhyaay 03 |
Adhyaay 04 | Adhyaay 05 | Adhyaay 06 |
Adhyaay 07 | Adhyaay 08 | Adhyaay 09 |
Adhyaay 10 | Adhyaay 11 | Adhyaay 12 |
Adhiyaay 13 | Adhyaay 14 | Adhyaay 15 |
Adhyaay 16 | Adhyaay 17 | Adhyaay 18 |
Follow Us!