Complete 01 – 43
Audio
प्रस्तुतीकरण
Audio
अर्जुन उवाच
ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन
तत्किं कर्मणि घोरे मां नियोजयसि केशव |1|
व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे
तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् |2|
श्रीभगवानुवाच
लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयानघ
ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् |3|
न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते
न च संन्यसनादेव सिद्धिं समधिगच्छति |4|
न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत्
कार्यते ह्यवश: कर्म सर्व: प्रकृतिजैर्गुणै: |5|
कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन्
इन्द्रियार्थान्विमूढात्मा मिथ्याचार: स उच्यते |6|
यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन
कर्मेन्द्रियै: कर्मयोगमसक्त: स विशिष्यते |7|
नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मण:
शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मण: |8|
यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धन:
तदर्थं कर्म कौन्तेय मुक्तसङ्ग: समाचर |9|
सहयज्ञा: प्रजा: सृष्ट्वा पुरोवाच प्रजापति:
अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् |10|
देवान्भावयतानेन ते देवा भावयन्तु व:
परस्परं भावयन्त: श्रेय: परमवाप्स्यथ |11|
इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविता:
तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव स: |12|
यज्ञशिष्टाशिन: सन्तो मुच्यन्ते सर्वकिल्बिषै:
भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् |13|
अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भव: यज्ञाद्भवति पर्जन्यो यज्ञ: कर्मसमुद्भव: |14|
कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम्
तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् |15|
एवं प्रवर्तितं चक्रं नानुवर्तयतीह य:
अघायुरिन्द्रियारामो मोघं पार्थ स जीवति |16|
यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानव:
आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते |17|
नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन
न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रय: |18|
तस्मादसक्त: सततं कार्यं कर्म समाचर
असक्तो ह्याचरन्कर्म परमाप्नोति पूरुष: |19|
कर्मणैव हि संसिद्धिमास्थिता जनकादय:
लोकसंग्रहमेवापि सम्पश्यन्कर्तुमर्हसि |20|
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जन:
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते |21|
न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन
नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि |22|
यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रित:
मम वर्त्मानुवर्तन्ते मनुष्या: पार्थ सर्वश: |23|
उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम्
सङ्करस्य च कर्ता स्यामुपहन्यामिमा: प्रजा: |24|
सक्ता: कर्मण्यविद्वांसो यथा कुर्वन्ति भारत
कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसंग्रहम् |25|
न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम्
जोषयेत्सर्वकर्माणि विद्वान्युक्त: समाचरन् |26|
प्रकृते: क्रियमाणानि गुणै: कर्माणि सर्वश:
अहङ्कारविमूढात्मा कर्ताहमिति मन्यते |27|
तत्त्ववित्तु महाबाहो गुणकर्मविभागयो:
गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते |28|
प्रकृतेर्गुणसम्मूढा: सज्जन्ते गुणकर्मसु
तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत् |29|
मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वर: |30|
ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवा:
श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभि: |31|
ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम्
सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतस: |32|
सदृशं चेष्टते स्वस्या: प्रकृतेर्ज्ञानवानपि
प्रकृतिं यान्ति भूतानि निग्रह: किं करिष्यति |33|
इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ
तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ |34|
श्रेयान्स्वधर्मो विगुण: परधर्मात्स्वनुष्ठितात्
स्वधर्मे निधनं श्रेय: परधर्मो भयावह: |35|
अर्जुन उवाच
अथ केन प्रयुक्तोऽयं पापं चरति पूरुष:
अनिच्छन्नपि वार्ष्णेय बलादिव नियोजित: |36|
श्रीभगवानुवाच
काम एष क्रोध एष रजोगुणसमुद्भव:
महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् |37|
धूमेनाव्रियते वह्निर्यथादर्शो मलेन च
यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम् |38|
आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा
कामरूपेण कौन्तेय दुष्पूरेणानलेन च |39|
इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते
एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् |40|
तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ
पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम् |41|
इन्द्रियाणि पराण्याहुरिन्द्रियेभ्य: परं मन:
मनसस्तु परा बुद्धिर्यो बुद्धे: परतस्तु स: |42|
एवं बुद्धे: परं बुद्ध्वा संस्तभ्यात्मानमात्मना|
जहि शत्रुं महाबाहो कामरूपं दुरासदम् |43|
Adhyaay 01 | Adhyaay 02 | Adhyaay 03 |
Adhyaay 04 | Adhyaay 05 | Adhyaay 06 |
Adhyaay 07 | Adhyaay 08 | Adhyaay 09 |
Adhyaay 10 | Adhyaay 11 | Adhyaay 12 |
Adhiyaay 13 | Adhyaay 14 | Adhyaay 15 |
Adhyaay 16 | Adhyaay 17 | Adhyaay 18 |
Follow Us!